Original

असितो देवलश्चैव मार्कण्डेयोऽथ गालवः ।भरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा ॥ १०३ ॥

Segmented

असितो देवलः च एव मार्कण्डेयो ऽथ गालवः भरद्वाजो वसिष्ठः च मुनिः उद्दालकस् तथा

Analysis

Word Lemma Parse
असितो असित pos=n,g=m,c=1,n=s
देवलः देवल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
मार्कण्डेयो मार्कण्डेय pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
गालवः गालव pos=n,g=m,c=1,n=s
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
उद्दालकस् उद्दालक pos=n,g=m,c=1,n=s
तथा तथा pos=i