Original

इदं देवर्षिचरितं सर्वतीर्थार्थसंश्रितम् ।यः पठेत्कल्यमुत्थाय सर्वपापैः प्रमुच्यते ॥ १०१ ॥

Segmented

इदम् देव-ऋषि-चरितम् सर्व-तीर्थ-अर्थ-संश्रितम् यः पठेत् कल्यम् उत्थाय सर्व-पापैः प्रमुच्यते

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
चरितम् चरित pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
तीर्थ तीर्थ pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संश्रितम् संश्रि pos=va,g=n,c=2,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
पठेत् पठ् pos=v,p=3,n=s,l=vidhilin
कल्यम् कल्य pos=n,g=n,c=2,n=s
उत्थाय उत्था pos=vi
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat