Original

रक्षोगणावकीर्णानि तीर्थान्येतानि भारत ।न गतिर्विद्यतेऽन्यस्य त्वामृते कुरुनन्दन ॥ १०० ॥

Segmented

रक्षः-गण-अवकीर्णानि तीर्थानि एतानि भारत न गतिः विद्यते ऽन्यस्य त्वाम् ऋते कुरु-नन्दन

Analysis

Word Lemma Parse
रक्षः रक्षस् pos=n,comp=y
गण गण pos=n,comp=y
अवकीर्णानि अवकृ pos=va,g=n,c=1,n=p,f=part
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
भारत भारत pos=a,g=m,c=8,n=s
pos=i
गतिः गति pos=n,g=f,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
ऽन्यस्य अन्य pos=n,g=m,c=6,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s