Original

ऋषभं तीर्थमासाद्य कोशलायां नराधिप ।वाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः ॥ १० ॥

Segmented

ऋषभम् तीर्थम् आसाद्य नर-अधिपैः वाजपेयम् अवाप्नोति त्रि-रात्र-उपोषितः नरः

Analysis

Word Lemma Parse
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
वाजपेयम् वाजपेय pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
त्रि त्रि pos=n,comp=y
रात्र रात्र pos=n,comp=y
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s