Original

पुलस्त्य उवाच ।अथ संध्यां समासाद्य संवेद्यं तीर्थमुत्तमम् ।उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः ॥ १ ॥

Segmented

पुलस्त्य उवाच अथ संध्याम् समासाद्य संवेद्यम् तीर्थम् उत्तमम् उपस्पृश्य नरो विद्वान् भवेत् न अस्ति अत्र संशयः

Analysis

Word Lemma Parse
पुलस्त्य पुलस्त्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
संध्याम् संधि pos=n,g=f,c=7,n=s
समासाद्य समासादय् pos=vi
संवेद्यम् संवेद्य pos=n,g=n,c=2,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
उपस्पृश्य उपस्पृश् pos=vi
नरो नर pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s