Original

ततोऽधिवंश्यं धर्मज्ञ समाविश्य तपोवनम् ।गुह्यकेषु महाराज मोदते नात्र संशयः ॥ ९८ ॥

Segmented

ततो ऽधिवंश्यम् धर्म-ज्ञ समाविश्य तपोवनम् गुह्यकेषु महा-राज मोदते न अत्र संशयः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽधिवंश्यम् अधिवंश्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
समाविश्य समाविश् pos=vi
तपोवनम् तपोवन pos=n,g=n,c=2,n=s
गुह्यकेषु गुह्यक pos=n,g=m,c=7,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मोदते मुद् pos=v,p=3,n=s,l=lat
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s