Original

ततो विनशनं गच्छेत्सर्वपापप्रमोचनम् ।वाजपेयमवाप्नोति सोमलोकं च गच्छति ॥ ९६ ॥

Segmented

ततो विनशनम् गच्छेत् सर्व-पाप-प्रमोचनम् वाजपेयम् अवाप्नोति सोम-लोकम् च गच्छति

Analysis

Word Lemma Parse
ततो ततस् pos=i
विनशनम् विनशन pos=n,g=n,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
प्रमोचनम् प्रमोचन pos=a,g=n,c=2,n=s
वाजपेयम् वाजपेय pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
सोम सोम pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat