Original

जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः ।तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात् ॥ ९५ ॥

Segmented

जनकस्य तु राजर्षेः कूपस् त्रिदश-पूजितः तत्र अभिषेकम् कृत्वा तु विष्णु-लोकम् अवाप्नुयात्

Analysis

Word Lemma Parse
जनकस्य जनक pos=n,g=m,c=6,n=s
तु तु pos=i
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
कूपस् कूप pos=n,g=m,c=1,n=s
त्रिदश त्रिदश pos=n,comp=y
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
तु तु pos=i
विष्णु विष्णु pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin