Original

तत्रोदपानो धर्मज्ञ त्रिषु लोकेषु विश्रुतः ।तत्राभिषेकं कृत्वा तु वाजिमेधमवाप्नुयात् ॥ ९४ ॥

Segmented

तत्र उदपानः धर्म-ज्ञ त्रिषु लोकेषु विश्रुतः तत्र अभिषेकम् कृत्वा तु वाजिमेधम् अवाप्नुयात्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
उदपानः उदपान pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
तु तु pos=i
वाजिमेधम् वाजिमेध pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin