Original

ततो गच्छेत ब्रह्मर्षेर्गौतमस्य वनं नृप ।अहल्याया ह्रदे स्नात्वा व्रजेत परमां गतिम् ।अभिगम्य श्रियं राजन्विन्दते श्रियमुत्तमाम् ॥ ९३ ॥

Segmented

ततो गच्छेत ब्रह्मर्षेः गौतमस्य वनम् नृप अहल्याया ह्रदे स्नात्वा व्रजेत परमाम् गतिम् अभिगम्य श्रियम् राजन् विन्दते श्रियम् उत्तमाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
ब्रह्मर्षेः ब्रह्मर्षि pos=n,g=m,c=6,n=s
गौतमस्य गौतम pos=n,g=m,c=6,n=s
वनम् वन pos=n,g=n,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
अहल्याया अहल्या pos=n,g=f,c=6,n=s
ह्रदे ह्रद pos=n,g=m,c=7,n=s
स्नात्वा स्ना pos=vi
व्रजेत व्रज् pos=v,p=3,n=s,l=vidhilin
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
अभिगम्य अभिगम् pos=vi
श्रियम् श्री pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
श्रियम् श्री pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s