Original

दष्टस्याशीविषेणापि न तस्य क्रमते विषम् ।तत्रोष्य रजनीमेकां सर्वपापैः प्रमुच्यते ॥ ९२ ॥

Segmented

दष्टस्य आशीविषेण अपि न तस्य क्रमते विषम् तत्र उष्य रजनीम् एकाम् सर्व-पापैः प्रमुच्यते

Analysis

Word Lemma Parse
दष्टस्य दंश् pos=va,g=m,c=6,n=s,f=part
आशीविषेण आशीविष pos=n,g=m,c=3,n=s
अपि अपि pos=i
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
क्रमते क्रम् pos=v,p=3,n=s,l=lat
विषम् विष pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
उष्य वस् pos=vi
रजनीम् रजनी pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat