Original

मणिनागं ततो गत्वा गोसहस्रफलं लभेत् ।नैत्यकं भुञ्जते यस्तु मणिनागस्य मानवः ॥ ९१ ॥

Segmented

मणिनागम् ततो गत्वा गो सहस्र-फलम् लभेत् नैत्यकम् भुञ्जते यस् तु मणिनागस्य मानवः

Analysis

Word Lemma Parse
मणिनागम् मणिनाग pos=n,g=m,c=2,n=s
ततो ततस् pos=i
गत्वा गम् pos=vi
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
नैत्यकम् नैत्यक pos=n,g=n,c=2,n=s
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
मणिनागस्य मणिनाग pos=n,g=m,c=6,n=s
मानवः मानव pos=n,g=m,c=1,n=s