Original

यक्षिण्या नैत्यकं तत्र प्राश्नीत पुरुषः शुचिः ।यक्षिण्यास्तु प्रसादेन मुच्यते भ्रूणहत्यया ॥ ९० ॥

Segmented

यक्षिण्या नैत्यकम् तत्र प्राश्नीत पुरुषः शुचिः यक्षिण्यास् तु प्रसादेन मुच्यते भ्रूण-हत्यया

Analysis

Word Lemma Parse
यक्षिण्या यक्षिणी pos=n,g=f,c=6,n=s
नैत्यकम् नैत्यक pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
प्राश्नीत प्राश् pos=v,p=3,n=s,l=vidhilin
पुरुषः पुरुष pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
यक्षिण्यास् यक्षिणी pos=n,g=f,c=6,n=s
तु तु pos=i
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
भ्रूण भ्रूण pos=n,comp=y
हत्यया हत्या pos=n,g=f,c=3,n=s