Original

सुगन्धां शतकुम्भां च पञ्चयज्ञां च भारत ।अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ॥ ९ ॥

Segmented

सुगन्धाम् शतकुम्भाम् च पञ्चयज्ञाम् च भारत अभिगम्य नर-श्रेष्ठ स्वर्ग-लोके महीयते

Analysis

Word Lemma Parse
सुगन्धाम् सुगन्धा pos=n,g=f,c=2,n=s
शतकुम्भाम् शतकुम्भा pos=n,g=f,c=2,n=s
pos=i
पञ्चयज्ञाम् पञ्चयज्ञा pos=n,g=f,c=2,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s
अभिगम्य अभिगम् pos=vi
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat