Original

ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप ।उपस्पृश्य तपोदेषु काक्षीवानिव मोदते ॥ ८९ ॥

Segmented

ततो राजगृहम् गच्छेत् तीर्थ-सेवी नर-अधिपैः उपस्पृश्य तपोदेषु काक्षीवान् इव मोदते

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजगृहम् राजगृह pos=n,g=n,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
तीर्थ तीर्थ pos=n,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
उपस्पृश्य उपस्पृश् pos=vi
तपोदेषु तपोद pos=n,g=n,c=7,n=p
काक्षीवान् काक्षीवन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
मोदते मुद् pos=v,p=3,n=s,l=lat