Original

ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम् ।तत्रार्चयित्वा राजेन्द्र ब्रह्माणममितौजसम् ।राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥ ८८ ॥

Segmented

ततो गच्छेत राज-इन्द्र ब्रह्मणस् तीर्थम् उत्तमम् तत्र अर्चयित्वा राज-इन्द्र ब्रह्माणम् अमित-ओजसम् राजसूय-अश्वमेधाभ्याम् फलम् प्राप्नोति मानवः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ब्रह्मणस् ब्रह्मन् pos=n,g=m,c=6,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
अर्चयित्वा अर्चय् pos=vi
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
अमित अमित pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
राजसूय राजसूय pos=n,comp=y
अश्वमेधाभ्याम् अश्वमेध pos=n,g=m,c=3,n=d
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s