Original

ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः ।यत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर ।अभिगम्य ततस्तत्र वाजिमेधफलं लभेत् ॥ ८७ ॥

Segmented

ततो गच्छेत राज-इन्द्र धर्मपृष्ठम् समाहितः यत्र धर्मो महा-राज नित्यम् आस्ते युधिष्ठिर अभिगम्य ततस् तत्र वाजिमेध-फलम् लभेत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
धर्मपृष्ठम् धर्मपृष्ठ pos=n,g=n,c=2,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
यत्र यत्र pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
अभिगम्य अभिगम् pos=vi
ततस् ततस् pos=i
तत्र तत्र pos=i
वाजिमेध वाजिमेध pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin