Original

ततः फल्गुं व्रजेद्राजंस्तीर्थसेवी नराधिप ।अश्वमेधमवाप्नोति सिद्धिं च महतीं व्रजेत् ॥ ८६ ॥

Segmented

ततः फल्गुम् व्रजेद् राजंस् तीर्थ-सेवी नर-अधिपैः अश्वमेधम् अवाप्नोति सिद्धिम् च महतीम् व्रजेत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
फल्गुम् फल्गु pos=n,g=f,c=2,n=s
व्रजेद् व्रज् pos=v,p=3,n=s,l=vidhilin
राजंस् राजन् pos=n,g=m,c=8,n=s
तीर्थ तीर्थ pos=n,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
pos=i
महतीम् महत् pos=a,g=f,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin