Original

एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ८५ ॥

Segmented

एष्टव्या बहवः पुत्रा यदि एकः ऽपि गयाम् व्रजेत् यजेत वा अश्वमेधेन नीलम् वा वृषम् उत्सृजेत्

Analysis

Word Lemma Parse
एष्टव्या इष् pos=va,g=m,c=1,n=p,f=krtya
बहवः बहु pos=a,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
यदि यदि pos=i
एकः एक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
गयाम् गया pos=n,g=f,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin
यजेत यज् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
अश्वमेधेन अश्वमेध pos=n,g=m,c=3,n=s
नीलम् नील pos=a,g=m,c=2,n=s
वा वा pos=i
वृषम् वृष pos=n,g=m,c=2,n=s
उत्सृजेत् उत्सृज् pos=v,p=3,n=s,l=vidhilin