Original

कृष्णशुक्लावुभौ पक्षौ गयायां यो वसेन्नरः ।पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः ॥ ८४ ॥

Segmented

कृष्ण-शुक्लौ उभौ पक्षौ गयायाम् यो वसेन् नरः पुनाति आसप्तमम् राजन् कुलम् न अस्ति अत्र संशयः

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,comp=y
शुक्लौ शुक्ल pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
पक्षौ पक्ष pos=n,g=m,c=2,n=d
गयायाम् गया pos=n,g=f,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
वसेन् वस् pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
पुनाति पू pos=v,p=3,n=s,l=lat
आसप्तमम् आसप्तम pos=a,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s