Original

योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ ।तत्राभिगम्य मुच्येत पुरुषो योनिसंकरात् ॥ ८३ ॥

Segmented

योनिद्वारम् च तत्र एव विश्रुतम् भरत-ऋषभ तत्र अभिगम्य मुच्येत पुरुषो योनि-संकरात्

Analysis

Word Lemma Parse
योनिद्वारम् योनिद्वार pos=n,g=n,c=1,n=s
pos=i
तत्र तत्र pos=i
एव एव pos=i
विश्रुतम् विश्रु pos=va,g=n,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
अभिगम्य अभिगम् pos=vi
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
पुरुषो पुरुष pos=n,g=m,c=1,n=s
योनि योनि pos=n,comp=y
संकरात् संकर pos=n,g=m,c=5,n=s