Original

तत्र संध्यामुपासीत ब्राह्मणः संशितव्रतः ।उपास्ता च भवेत्संध्या तेन द्वादशवार्षिकी ॥ ८२ ॥

Segmented

तत्र संध्याम् उपासीत ब्राह्मणः संशित-व्रतः च भवेत् संध्या तेन द्वादश-वार्षिकी

Analysis

Word Lemma Parse
तत्र तत्र pos=i
संध्याम् संध्या pos=n,g=f,c=2,n=s
उपासीत उपास् pos=v,p=3,n=s,l=vidhilin
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
संध्या संध्या pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिकी वार्षिक pos=a,g=f,c=1,n=s