Original

गच्छेत तत उद्यन्तं पर्वतं गीतनादितम् ।सावित्रं तु पदं तत्र दृश्यते भरतर्षभ ॥ ८१ ॥

Segmented

गच्छेत तत उद्यन्तम् पर्वतम् गीत-नादितम् सावित्रम् तु पदम् तत्र दृश्यते भरत-ऋषभ

Analysis

Word Lemma Parse
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
तत ततस् pos=i
उद्यन्तम् उद्यन्त् pos=n,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
गीत गीत pos=n,comp=y
नादितम् नादय् pos=va,g=m,c=2,n=s,f=part
सावित्रम् सावित्र pos=n,g=n,c=1,n=s
तु तु pos=i
पदम् पद pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s