Original

ब्राह्मणेन भवेच्चीर्णं व्रतं द्वादशवार्षिकम् ।इतरेषां तु वर्णानां सर्वपापं प्रणश्यति ॥ ८० ॥

Segmented

ब्राह्मणेन भवेत् चीर्णम् व्रतम् द्वादश-वार्षिकम् इतरेषाम् तु वर्णानाम् सर्व-पापम् प्रणश्यति

Analysis

Word Lemma Parse
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
चीर्णम् चर् pos=va,g=n,c=1,n=s,f=part
व्रतम् व्रत pos=n,g=n,c=1,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिकम् वार्षिक pos=a,g=n,c=1,n=s
इतरेषाम् इतर pos=n,g=m,c=6,n=p
तु तु pos=i
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
पापम् पाप pos=n,g=n,c=1,n=s
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat