Original

कपिलानां सहस्रं च वाजिमेधं च विन्दति ।तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातने ॥ ८ ॥

Segmented

कपिलानाम् सहस्रम् च वाजिमेधम् च विन्दति तत्र स्नात्वा नर-व्याघ्र दृष्टम् एतत् पुरातने

Analysis

Word Lemma Parse
कपिलानाम् कपिला pos=n,g=f,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
pos=i
वाजिमेधम् वाजिमेध pos=n,g=m,c=2,n=s
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
पुरातने पुरातन pos=n,g=n,c=7,n=s