Original

ततो गृध्रवटं गच्छेत्स्थानं देवस्य धीमतः ।स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम् ॥ ७९ ॥

Segmented

ततो गृध्रवटम् गच्छेत् स्थानम् देवस्य धीमतः स्नायीत भस्मना तत्र अभिगम्य वृषध्वजम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गृध्रवटम् गृध्रवट pos=n,g=m,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
स्थानम् स्थान pos=n,g=n,c=2,n=s
देवस्य देव pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
स्नायीत स्ना pos=v,p=3,n=s,l=vidhilin
भस्मना भस्मन् pos=n,g=n,c=3,n=s
तत्र तत्र pos=i
अभिगम्य अभिगम् pos=vi
वृषध्वजम् वृषध्वज pos=n,g=m,c=2,n=s