Original

तत्र चिह्नं महाराज अद्यापि हि न संशयः ।कपिला सह वत्सेन पर्वते विचरत्युत ।सवत्सायाः पदानि स्म दृश्यन्तेऽद्यापि भारत ॥ ७७ ॥

Segmented

तत्र चिह्नम् महा-राज अद्य अपि हि न संशयः कपिला सह वत्सेन पर्वते विचरति उत स वत्सायाः पदानि स्म दृश्यन्ते अद्य अपि भारत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
चिह्नम् चिह्न pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
अपि अपि pos=i
हि हि pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
कपिला कपिला pos=n,g=f,c=1,n=s
सह सह pos=i
वत्सेन वत्स pos=n,g=m,c=3,n=s
पर्वते पर्वत pos=n,g=m,c=7,n=s
विचरति विचर् pos=v,p=3,n=s,l=lat
उत उत pos=i
pos=i
वत्सायाः वत्स pos=n,g=f,c=6,n=s
पदानि पद pos=n,g=n,c=1,n=p
स्म स्म pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
अद्य अद्य pos=i
अपि अपि pos=i
भारत भारत pos=a,g=m,c=8,n=s