Original

ततो गच्छेत राजेन्द्र धेनुकां लोकविश्रुताम् ।एकरात्रोषितो राजन्प्रयच्छेत्तिलधेनुकाम् ।सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्ध्रुवम् ॥ ७६ ॥

Segmented

ततो गच्छेत राज-इन्द्र धेनुकाम् लोक-विश्रुताम् एक-रात्र-उषितः राजन् प्रयच्छेत् तिलधेनुकाम् सर्व-पाप-विशुद्ध-आत्मा सोम-लोकम् व्रजेद् ध्रुवम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
धेनुकाम् धेनुका pos=n,g=f,c=2,n=s
लोक लोक pos=n,comp=y
विश्रुताम् विश्रु pos=va,g=f,c=2,n=s,f=part
एक एक pos=n,comp=y
रात्र रात्र pos=n,comp=y
उषितः वस् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
प्रयच्छेत् प्रयम् pos=v,p=3,n=s,l=vidhilin
तिलधेनुकाम् तिलधेनुका pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सोम सोम pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
व्रजेद् व्रज् pos=v,p=3,n=s,l=vidhilin
ध्रुवम् ध्रुवम् pos=i