Original

ततो ब्रह्मसरो गच्छेद्धर्मारण्योपशोभितम् ।पौण्डरीकमवाप्नोति प्रभातामेव शर्वरीम् ॥ ७४ ॥

Segmented

ततो ब्रह्मसरो गच्छेद् धर्मारण्य-उपशोभितम् पौण्डरीकम् अवाप्नोति प्रभाताम् एव शर्वरीम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ब्रह्मसरो ब्रह्मसरस् pos=n,g=n,c=2,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
धर्मारण्य धर्मारण्य pos=n,comp=y
उपशोभितम् उपशोभय् pos=va,g=n,c=2,n=s,f=part
पौण्डरीकम् पौण्डरीक pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
प्रभाताम् प्रभा pos=va,g=f,c=2,n=s,f=part
एव एव pos=i
शर्वरीम् शर्वरी pos=n,g=f,c=2,n=s