Original

महानद्यामुपस्पृश्य तर्पयेत्पितृदेवताः ।अक्षयान्प्राप्नुयाल्लोकान्कुलं चैव समुद्धरेत् ॥ ७३ ॥

Segmented

महानद्याम् उपस्पृश्य तर्पयेत् पितृ-देवताः अक्षयान् प्राप्नुयात् लोकान् कुलम् च एव समुद्धरेत्

Analysis

Word Lemma Parse
महानद्याम् महानदी pos=n,g=f,c=7,n=s
उपस्पृश्य उपस्पृश् pos=vi
तर्पयेत् तर्पय् pos=v,p=3,n=s,l=vidhilin
पितृ पितृ pos=n,comp=y
देवताः देवता pos=n,g=f,c=2,n=p
अक्षयान् अक्षय pos=a,g=m,c=2,n=p
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
लोकान् लोक pos=n,g=m,c=2,n=p
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
समुद्धरेत् समुद्धृ pos=v,p=3,n=s,l=vidhilin