Original

तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः ।पितॄणां तत्र वै दत्तमक्षयं भवति प्रभो ॥ ७२ ॥

Segmented

तत्र अक्षयवटः नाम त्रिषु लोकेषु विश्रुतः पितॄणाम् तत्र वै दत्तम् अक्षयम् भवति प्रभो

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अक्षयवटः अक्षयवट pos=n,g=m,c=1,n=s
नाम नाम pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
वै वै pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
प्रभो प्रभु pos=n,g=m,c=8,n=s