Original

मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम् ।गोमतीगङ्गयोश्चैव संगमे लोकविश्रुते ।अग्निष्टोममवाप्नोति कुलं चैव समुद्धरेत् ॥ ७० ॥

Segmented

मार्कण्डेयस्य राज-इन्द्र तीर्थम् आसाद्य दुर्लभम् गोमती-गङ्गा च एव संगमे लोक-विश्रुते अग्निष्टोमम् अवाप्नोति कुलम् च एव समुद्धरेत्

Analysis

Word Lemma Parse
मार्कण्डेयस्य मार्कण्डेय pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
दुर्लभम् दुर्लभ pos=a,g=n,c=2,n=s
गोमती गोमती pos=n,comp=y
गङ्गा गङ्गा pos=n,g=f,c=6,n=d
pos=i
एव एव pos=i
संगमे संगम pos=n,g=m,c=7,n=s
लोक लोक pos=n,comp=y
विश्रुते विश्रु pos=va,g=m,c=7,n=s,f=part
अग्निष्टोमम् अग्निष्टोम pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
समुद्धरेत् समुद्धृ pos=v,p=3,n=s,l=vidhilin