Original

ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम् ।षट्सु शम्यानिपातेषु वल्मीकादिति निश्चयः ॥ ७ ॥

Segmented

ईशानाध्युषितम् नाम तत्र तीर्थम् सु दुर्लभम् षट्सु शम्या-निपातेषु वल्मीकाद् इति निश्चयः

Analysis

Word Lemma Parse
ईशानाध्युषितम् ईशानाध्युषित pos=n,g=n,c=1,n=s
नाम नाम pos=i
तत्र तत्र pos=i
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
षट्सु षष् pos=n,g=m,c=7,n=p
शम्या शम्या pos=n,comp=y
निपातेषु निपात pos=n,g=m,c=7,n=p
वल्मीकाद् वल्मीक pos=n,g=m,c=5,n=s
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s