Original

ततो वाराणसीं गत्वा अर्चयित्वा वृषध्वजम् ।कपिलाह्रदे नरः स्नात्वा राजसूयफलं लभेत् ॥ ६९ ॥

Segmented

ततो वाराणसीम् गत्वा अर्चयित्वा वृषध्वजम् कपिलाह्रदे नरः स्नात्वा राजसूय-फलम् लभेत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वाराणसीम् वाराणसी pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
अर्चयित्वा अर्चय् pos=vi
वृषध्वजम् वृषध्वज pos=n,g=m,c=2,n=s
कपिलाह्रदे कपिलाह्रद pos=n,g=m,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
राजसूय राजसूय pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin