Original

ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् ।कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप ।गोसहस्रफलं विन्देत्तेजस्वी च भवेन्नरः ॥ ६८ ॥

Segmented

ततो गच्छेत राज-इन्द्र भर्तृस्थानम् अनुत्तमम् कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहम् नृप गो सहस्र-फलम् विन्देत् तेजस्वी च भवेन् नरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भर्तृस्थानम् भर्तृस्थान pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
कोटितीर्थे कोटितीर्थ pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
अर्चयित्वा अर्चय् pos=vi
गुहम् गुह pos=n,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
विन्देत् विद् pos=v,p=3,n=s,l=vidhilin
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
pos=i
भवेन् भू pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s