Original

शतसाहस्रिकं तत्र तीर्थं भरतसत्तम ।तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः ।गोसहस्रफलं पुण्यं प्राप्नोति भरतर्षभ ॥ ६७ ॥

Segmented

शतसाहस्रिकम् तत्र तीर्थम् भरत-सत्तम तत्र उपस्पर्शनम् कृत्वा नियतो नियमित-अशनः गो सहस्र-फलम् पुण्यम् प्राप्नोति भरत-ऋषभ

Analysis

Word Lemma Parse
शतसाहस्रिकम् शतसाहस्रिक pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
तत्र तत्र pos=i
उपस्पर्शनम् उपस्पर्शन pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s