Original

रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन ।अश्वमेधमवाप्नोति पुनाति च कुलं नरः ॥ ६६ ॥

Segmented

रामतीर्थे नरः स्नात्वा गोमत्याम् कुरु-नन्दन अश्वमेधम् अवाप्नोति पुनाति च कुलम् नरः

Analysis

Word Lemma Parse
रामतीर्थे रामतीर्थ pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
गोमत्याम् गोमती pos=n,g=f,c=7,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
पुनाति पू pos=v,p=3,n=s,l=lat
pos=i
कुलम् कुल pos=n,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s