Original

तस्मिंस्तीर्थे नरः स्नात्वा गोप्रतारे नराधिप ।सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥ ६५ ॥

Segmented

तस्मिंस् तीर्थे नरः स्नात्वा गोप्रतारे नर-अधिपैः सर्व-पाप-विशुद्ध-आत्मा स्वर्ग-लोके महीयते

Analysis

Word Lemma Parse
तस्मिंस् तद् pos=n,g=n,c=7,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
गोप्रतारे गोप्रतार pos=n,g=m,c=7,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat