Original

देहं त्यक्त्वा दिवं यातस्तस्य तीर्थस्य तेजसा ।रामस्य च प्रसादेन व्यवसायाच्च भारत ॥ ६४ ॥

Segmented

देहम् त्यक्त्वा दिवम् यातस् तस्य तीर्थस्य तेजसा रामस्य च प्रसादेन व्यवसायात् च भारत

Analysis

Word Lemma Parse
देहम् देह pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
दिवम् दिव् pos=n,g=m,c=2,n=s
यातस् या pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
तीर्थस्य तीर्थ pos=n,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
रामस्य राम pos=n,g=m,c=6,n=s
pos=i
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
व्यवसायात् व्यवसाय pos=n,g=m,c=5,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s