Original

गोप्रतारं ततो गच्छेत्सरय्वास्तीर्थमुत्तमम् ।यत्र रामो गतः स्वर्गं सभृत्यबलवाहनः ॥ ६३ ॥

Segmented

गोप्रतारम् ततो गच्छेत् सरय्वास् तीर्थम् उत्तमम् यत्र रामो गतः स्वर्गम् स भृत्य-बल-वाहनः

Analysis

Word Lemma Parse
गोप्रतारम् गोप्रतार pos=n,g=m,c=2,n=s
ततो ततस् pos=i
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
सरय्वास् सरयू pos=n,g=f,c=6,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
यत्र यत्र pos=i
रामो राम pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
pos=i
भृत्य भृत्य pos=n,comp=y
बल बल pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s