Original

विमलाशोकमासाद्य विराजति यथा शशी ।तत्रोष्य रजनीमेकां स्वर्गलोके महीयते ॥ ६२ ॥

Segmented

विमल-अशोकम् आसाद्य विराजति यथा शशी तत्र उष्य रजनीम् एकाम् स्वर्ग-लोके महीयते

Analysis

Word Lemma Parse
विमल विमल pos=a,comp=y
अशोकम् अशोक pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
विराजति विराज् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
शशी शशिन् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
उष्य वस् pos=vi
रजनीम् रजनी pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat