Original

ततश्चीरवतीं गच्छेत्पुण्यां पुण्यतमैर्वृताम् ।पितृदेवार्चनरतो वाजपेयमवाप्नुयात् ॥ ६१ ॥

Segmented

ततः चीरवतीम् गच्छेत् पुण्याम् पुण्यतमैः वृताम् पितृ-देव-अर्चन-रतः वाजपेयम् अवाप्नुयात्

Analysis

Word Lemma Parse
ततः ततस् pos=i
चीरवतीम् चीरवती pos=n,g=f,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
पुण्यतमैः पुण्यतम pos=a,g=m,c=3,n=p
वृताम् वृ pos=va,g=f,c=2,n=s,f=part
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
अर्चन अर्चन pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
वाजपेयम् वाजपेय pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin