Original

ततश्च बाहुदां गच्छेद्ब्रह्मचारी समाहितः ।देवसत्रस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ६० ॥

Segmented

ततः च बाहुदाम् गच्छेद् ब्रह्मचारी समाहितः देव-सत्त्रस्य यज्ञस्य फलम् प्राप्नोति मानवः

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
बाहुदाम् बाहुदा pos=n,g=f,c=2,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
सत्त्रस्य सत्त्र pos=n,g=n,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s