Original

तत्राभिषेकं कुर्वीत वल्मीकान्निःसृते जले ।अर्चयित्वा पितॄन्देवानश्वमेधफलं लभेत् ॥ ६ ॥

Segmented

तत्र अभिषेकम् कुर्वीत वल्मीकात् निःसृते जले अर्चयित्वा पितॄन् देवान् अश्वमेध-फलम् लभेत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
वल्मीकात् वल्मीक pos=n,g=m,c=5,n=s
निःसृते निःसृ pos=va,g=n,c=7,n=s,f=part
जले जल pos=n,g=n,c=7,n=s
अर्चयित्वा अर्चय् pos=vi
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
अश्वमेध अश्वमेध pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin