Original

गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः ।वाजपेयमवाप्नोति ब्रह्मभूतश्च जायते ॥ ५८ ॥

Segmented

गङ्गोद्भेदम् समासाद्य त्रि-रात्र-उपोषितः नरः वाजपेयम् अवाप्नोति ब्रह्म-भूतः च जायते

Analysis

Word Lemma Parse
गङ्गोद्भेदम् गङ्गोद्भेद pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
त्रि त्रि pos=n,comp=y
रात्र रात्र pos=n,comp=y
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
वाजपेयम् वाजपेय pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
pos=i
जायते जन् pos=v,p=3,n=s,l=lat