Original

यस्त्यजेन्नैमिषे प्राणानुपवासपरायणः ।स मोदेत्स्वर्गलोकस्थ एवमाहुर्मनीषिणः ।नित्यं पुण्यं च मेध्यं च नैमिषं नृपसत्तम ॥ ५७ ॥

Segmented

यस् त्यजेत् नैमिषे प्राणान् उपवास-परायणः स मोदेत् स्वर्ग-लोक-स्थः एवम् आहुः मनीषिणः नित्यम् पुण्यम् च मेध्यम् च नैमिषम् नृप-सत्तम

Analysis

Word Lemma Parse
यस् यद् pos=n,g=m,c=1,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
नैमिषे नैमिष pos=n,g=n,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
उपवास उपवास pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मोदेत् मुद् pos=v,p=3,n=s,l=vidhilin
स्वर्ग स्वर्ग pos=n,comp=y
लोक लोक pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
pos=i
मेध्यम् मेध्य pos=a,g=n,c=1,n=s
pos=i
नैमिषम् नैमिष pos=n,g=n,c=1,n=s
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s