Original

अभिषेककृतस्तत्र नियतो नियताशनः ।गवामयस्य यज्ञस्य फलं प्राप्नोति भारत ।पुनात्यासप्तमं चैव कुलं भरतसत्तम ॥ ५६ ॥

Segmented

अभिषेक-कृतः तत्र नियतो नियमित-अशनः गवामयस्य यज्ञस्य फलम् प्राप्नोति भारत पुनाति आसप्तमम् च एव कुलम् भरत-सत्तम

Analysis

Word Lemma Parse
अभिषेक अभिषेक pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s
गवामयस्य गवामय pos=n,g=m,c=6,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
भारत भारत pos=a,g=m,c=8,n=s
पुनाति पू pos=v,p=3,n=s,l=lat
आसप्तमम् आसप्तम pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
कुलम् कुल pos=n,g=n,c=2,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s