Original

तत्र मासं वसेद्धीरो नैमिषे तीर्थतत्परः ।पृथिव्यां यानि तीर्थानि नैमिषे तानि भारत ॥ ५५ ॥

Segmented

तत्र मासम् वसेत् धीरः नैमिषे तीर्थ-तत्परः पृथिव्याम् यानि तीर्थानि नैमिषे तानि भारत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मासम् मास pos=n,g=m,c=2,n=s
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
धीरः धीर pos=a,g=m,c=1,n=s
नैमिषे नैमिष pos=n,g=n,c=7,n=s
तीर्थ तीर्थ pos=n,comp=y
तत्परः तत्पर pos=a,g=m,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
यानि यद् pos=n,g=n,c=1,n=p
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
नैमिषे नैमिष pos=n,g=n,c=7,n=s
तानि तद् pos=n,g=n,c=1,n=p
भारत भारत pos=a,g=m,c=8,n=s