Original

नैमिषं प्रार्थयानस्य पापस्यार्धं प्रणश्यति ।प्रविष्टमात्रस्तु नरः सर्वपापैः प्रमुच्यते ॥ ५४ ॥

Segmented

नैमिषम् प्रार्थयानस्य पापस्य अर्धम् प्रणश्यति प्रविष्ट-मात्रः तु नरः सर्व-पापैः प्रमुच्यते

Analysis

Word Lemma Parse
नैमिषम् नैमिष pos=n,g=n,c=2,n=s
प्रार्थयानस्य प्रार्थयान pos=a,g=m,c=6,n=s
पापस्य पाप pos=n,g=n,c=6,n=s
अर्धम् अर्ध pos=n,g=n,c=1,n=s
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat
प्रविष्ट प्रविश् pos=va,comp=y,f=part
मात्रः मात्र pos=n,g=m,c=1,n=s
तु तु pos=i
नरः नर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat