Original

ततश्च नैमिषं गच्छेत्पुण्यं सिद्धनिषेवितम् ।तत्र नित्यं निवसति ब्रह्मा देवगणैर्वृतः ॥ ५३ ॥

Segmented

ततः च नैमिषम् गच्छेत् पुण्यम् सिद्ध-निषेवितम् तत्र नित्यम् निवसति ब्रह्मा देव-गणैः वृतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
नैमिषम् नैमिष pos=n,g=n,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
सिद्ध सिद्ध pos=n,comp=y
निषेवितम् निषेव् pos=va,g=n,c=2,n=s,f=part
तत्र तत्र pos=i
नित्यम् नित्यम् pos=i
निवसति निवस् pos=v,p=3,n=s,l=lat
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part